Original

याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताः ।इमास्ताः संगताः कृत्स्ना इति मेने हरिस्तदा ॥ ३९ ॥

Segmented

याः च्यवन्ते ऽम्बरात् ताराः पुण्य-शेष-समावृ इमाः ताः संगताः कृत्स्ना इति मेने हरिः तदा

Analysis

Word Lemma Parse
याः यद् pos=n,g=f,c=1,n=p
च्यवन्ते च्यु pos=v,p=3,n=p,l=lat
ऽम्बरात् अम्बर pos=n,g=n,c=5,n=s
ताराः तारा pos=n,g=f,c=1,n=p
पुण्य पुण्य pos=a,comp=y
शेष शेष pos=n,comp=y
समावृ समावृ pos=va,g=f,c=1,n=p,f=part
इमाः इदम् pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
संगताः संगम् pos=va,g=f,c=1,n=p,f=part
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=p
इति इति pos=i
मेने मन् pos=v,p=3,n=s,l=lit
हरिः हरि pos=n,g=m,c=1,n=s
तदा तदा pos=i