Original

स च ताभिः परिवृतः शुशुभे राक्षसाधिपः ।यथा ह्युडुपतिः श्रीमांस्ताराभिरभिसंवृतः ॥ ३८ ॥

Segmented

स च ताभिः परिवृतः शुशुभे राक्षस-अधिपः यथा हि उडुपतिः श्रीमान् ताराभिः अभिसंवृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
ताभिः तद् pos=n,g=f,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
यथा यथा pos=i
हि हि pos=i
उडुपतिः उडुपति pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
ताराभिः तारा pos=n,g=f,c=3,n=p
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part