Original

सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता ।शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता ॥ ३७ ॥

Segmented

सा तस्य शुशुभे शाला ताभिः स्त्रीभिः विराजिता शारदी इव प्रसन्ना द्यौः ताराभिः अभिशोभिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
शाला शाला pos=n,g=f,c=1,n=s
ताभिः तद् pos=n,g=f,c=3,n=p
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
विराजिता विराज् pos=va,g=f,c=1,n=s,f=part
शारदी शारद pos=a,g=f,c=1,n=s
इव इव pos=i
प्रसन्ना प्रसद् pos=va,g=f,c=1,n=s,f=part
द्यौः दिव् pos=n,g=,c=1,n=s
ताराभिः तारा pos=n,g=f,c=3,n=p
अभिशोभिता अभिशोभय् pos=va,g=f,c=1,n=s,f=part