Original

इति वामन्यत श्रीमानुपपत्त्या महाकपिः ।मेने हि गुणतस्तानि समानि सलिलोद्भवैः ॥ ३६ ॥

Segmented

इति वा अमन्यत श्रीमान् उपपत्त्या महा-कपिः मेने हि गुणात् तानि समानि सलिलोद्भवैः

Analysis

Word Lemma Parse
इति इति pos=i
वा वा pos=i
अमन्यत मन् pos=v,p=3,n=s,l=lan
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
उपपत्त्या उपपत्ति pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
मेने मन् pos=v,p=3,n=s,l=lit
हि हि pos=i
गुणात् गुण pos=n,g=n,c=5,n=s
तानि तद् pos=n,g=n,c=2,n=p
समानि सम pos=n,g=n,c=2,n=p
सलिलोद्भवैः सलिलोद्भव pos=n,g=n,c=3,n=p