Original

प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये ।पुनःसंवृतपत्राणि रात्राविव बभुस्तदा ॥ ३४ ॥

Segmented

प्रबुद्धानि इव पद्मानि तासाम् भूत्वा क्षपा-क्षये पुनः संवृत-पत्त्रानि रात्रौ इव बभुः तदा

Analysis

Word Lemma Parse
प्रबुद्धानि प्रबुध् pos=va,g=n,c=1,n=p,f=part
इव इव pos=i
पद्मानि पद्म pos=n,g=n,c=1,n=p
तासाम् तद् pos=n,g=f,c=6,n=p
भूत्वा भू pos=vi
क्षपा क्षपा pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
संवृत संवृ pos=va,comp=y,f=part
पत्त्रानि पत्त्र pos=n,g=n,c=1,n=p
रात्रौ रात्रि pos=n,g=f,c=7,n=s
इव इव pos=i
बभुः भा pos=v,p=3,n=p,l=lit
तदा तदा pos=i