Original

तत्प्रसुप्तं विरुरुचे निःशब्दान्तरभूषणम् ।निःशब्दहंसभ्रमरं यथा पद्मवनं महत् ॥ ३२ ॥

Segmented

तत् प्रसुप्तम् विरुरुचे निःशब्द-अन्तर-भूषणम् निःशब्द-हंस-भ्रमरम् यथा पद्म-वनम् महत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
प्रसुप्तम् प्रस्वप् pos=va,g=n,c=1,n=s,f=part
विरुरुचे विरुच् pos=v,p=3,n=s,l=lit
निःशब्द निःशब्द pos=a,comp=y
अन्तर अन्तर pos=a,comp=y
भूषणम् भूषण pos=n,g=n,c=1,n=s
निःशब्द निःशब्द pos=a,comp=y
हंस हंस pos=n,comp=y
भ्रमरम् भ्रमर pos=n,g=n,c=1,n=s
यथा यथा pos=i
पद्म पद्म pos=n,comp=y
वनम् वन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=2,n=s