Original

परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम् ।क्रीडित्वोपरतं रात्रौ सुष्वाप बलवत्तदा ॥ ३१ ॥

Segmented

परिवृत्ते ऽर्धरात्रे तु पान-निद्रा-वशम् गतम् क्रीडित्वा उपरतम् रात्रौ सुष्वाप बल-वत् तदा

Analysis

Word Lemma Parse
परिवृत्ते परिवृत् pos=va,g=m,c=7,n=s,f=part
ऽर्धरात्रे अर्धरात्र pos=n,g=m,c=7,n=s
तु तु pos=i
पान पान pos=n,comp=y
निद्रा निद्रा pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=n,c=2,n=s,f=part
क्रीडित्वा क्रीड् pos=vi
उपरतम् उपरम् pos=va,g=n,c=1,n=s,f=part
रात्रौ रात्रि pos=n,g=f,c=7,n=s
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
बल बल pos=n,comp=y
वत् वत् pos=i
तदा तदा pos=i