Original

ततोऽपश्यत्कुथासीनं नानावर्णाम्बरस्रजम् ।सहस्रं वरनारीणां नानावेषविभूषितम् ॥ ३० ॥

Segmented

ततो ऽपश्यत् कुथ-आसीनम् नाना वर्ण-अम्बर-स्रजम् सहस्रम् वर-नारीणाम् नाना वेष-विभूषितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
कुथ कुथ pos=n,comp=y
आसीनम् आस् pos=va,g=n,c=2,n=s,f=part
नाना नाना pos=i
वर्ण वर्ण pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
स्रजम् स्रज् pos=n,g=m,c=2,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
वर वर pos=a,comp=y
नारीणाम् नारी pos=n,g=f,c=6,n=p
नाना नाना pos=i
वेष वेष pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part