Original

मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम् ।सर्वतः परिचक्राम हनूमानरिसूदनः ॥ ३ ॥

Segmented

मार्गमाणः तु वैदेहीम् सीताम् आयत-लोचनाम् सर्वतः परिचक्राम हनूमान् अरि-सूदनः

Analysis

Word Lemma Parse
मार्गमाणः मार्ग् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
आयत आयम् pos=va,comp=y,f=part
लोचनाम् लोचन pos=n,g=f,c=2,n=s
सर्वतः सर्वतस् pos=i
परिचक्राम परिक्रम् pos=v,p=3,n=s,l=lit
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
अरि अरि pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s