Original

दीपानां च प्रकाशेन तेजसा रावणस्य च ।अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत ॥ २९ ॥

Segmented

दीपानाम् च प्रकाशेन तेजसा रावणस्य च अर्चिर्भिः भूषणानाम् च प्रदीप्ता इति अभ्यमन्यत

Analysis

Word Lemma Parse
दीपानाम् दीप pos=n,g=m,c=6,n=p
pos=i
प्रकाशेन प्रकाश pos=n,g=m,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i
अर्चिर्भिः अर्चिस् pos=n,g=n,c=3,n=p
भूषणानाम् भूषण pos=n,g=n,c=6,n=p
pos=i
प्रदीप्ता प्रदीप् pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
अभ्यमन्यत अभिमन् pos=v,p=3,n=s,l=lan