Original

प्रध्यायत इवापश्यत्प्रदीपांस्तत्र काञ्चनान् ।धूर्तानिव महाधूर्तैर्देवनेन पराजितान् ॥ २८ ॥

Segmented

प्रध्यायत इव अपश्यत् प्रदीपान् तत्र काञ्चनान् धूर्तान् इव महा-धूर्तैः देवनेन पराजितान्

Analysis

Word Lemma Parse
प्रध्यायत प्रध्या pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
प्रदीपान् प्रदीप pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
काञ्चनान् काञ्चन pos=a,g=m,c=2,n=p
धूर्तान् धूर्त pos=n,g=m,c=2,n=p
इव इव pos=i
महा महत् pos=a,comp=y
धूर्तैः धूर्त pos=n,g=m,c=3,n=p
देवनेन देवन pos=n,g=n,c=3,n=s
पराजितान् पराजि pos=va,g=m,c=2,n=p,f=part