Original

स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत् ।सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः ॥ २७ ॥

Segmented

स्वर्गो ऽयम् देव-लोकः ऽयम् इन्द्रस्य इयम् पुरी भवेत् सिद्धिः वा इयम् परा हि स्याद् इति अमन्यत मारुतिः

Analysis

Word Lemma Parse
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
वा वा pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
हि हि pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
अमन्यत मन् pos=v,p=3,n=s,l=lan
मारुतिः मारुति pos=n,g=m,c=1,n=s