Original

मनःसंह्लादजननीं वर्णस्यापि प्रसादिनीम् ।तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव ॥ २५ ॥

Segmented

मनः-संह्लाद-जननीम् वर्णस्य अपि प्रसादिनीम् ताम् शोक-नाशिन् दिव्याम् श्रियः संजननीम् इव

Analysis

Word Lemma Parse
मनः मनस् pos=n,comp=y
संह्लाद संह्लाद pos=n,comp=y
जननीम् जनन pos=a,g=f,c=2,n=s
वर्णस्य वर्ण pos=n,g=m,c=6,n=s
अपि अपि pos=i
प्रसादिनीम् प्रसादिन् pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
शोक शोक pos=n,comp=y
नाशिन् नाशिन् pos=a,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
श्रियः श्री pos=n,g=f,c=6,n=s
संजननीम् संजनन pos=a,g=f,c=2,n=s
इव इव pos=i