Original

नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम् ।परार्ध्यास्तरणोपेतां रक्षोऽधिपनिषेविताम् ॥ २३ ॥

Segmented

नादिताम् मत्त-विहगैः दिव्य-गन्ध-अधिवासिताम् परार्ध्य-आस्तरण-उपेताम् रक्षः-अधिप-निषेविताम्

Analysis

Word Lemma Parse
नादिताम् नादय् pos=va,g=f,c=2,n=s,f=part
मत्त मद् pos=va,comp=y,f=part
विहगैः विहग pos=n,g=m,c=3,n=p
दिव्य दिव्य pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
अधिवासिताम् अधिवासय् pos=va,g=f,c=2,n=s,f=part
परार्ध्य परार्ध्य pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
उपेताम् उपे pos=va,g=f,c=2,n=s,f=part
रक्षः रक्षस् pos=n,comp=y
अधिप अधिप pos=n,comp=y
निषेविताम् निषेव् pos=va,g=f,c=2,n=s,f=part