Original

मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि ।विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम् ॥ २० ॥

Segmented

मुक्ताभिः च प्रवालैः च रूप्य-चामीकरैः अपि विभूषिताम् मणि-स्तम्भैः सु बहु-स्तम्भ-भूषिताम्

Analysis

Word Lemma Parse
मुक्ताभिः मुक्ता pos=n,g=f,c=3,n=p
pos=i
प्रवालैः प्रवाल pos=n,g=m,c=3,n=p
pos=i
रूप्य रूप्य pos=n,comp=y
चामीकरैः चामीकर pos=n,g=m,c=3,n=p
अपि अपि pos=i
विभूषिताम् विभूषय् pos=va,g=f,c=2,n=s,f=part
मणि मणि pos=n,comp=y
स्तम्भैः स्तम्भ pos=n,g=m,c=3,n=p
सु सु pos=i
बहु बहु pos=a,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
भूषिताम् भूषय् pos=va,g=f,c=2,n=s,f=part