Original

अर्धयोजनविस्तीर्णमायतं योजनं हि तत् ।भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम् ॥ २ ॥

Segmented

अर्ध-योजन-विस्तीर्णम् आयतम् योजनम् हि तत् भवनम् राक्षस-इन्द्रस्य बहु-प्रासाद-संकुलम्

Analysis

Word Lemma Parse
अर्ध अर्ध pos=n,comp=y
योजन योजन pos=n,comp=y
विस्तीर्णम् विस्तृ pos=va,g=n,c=1,n=s,f=part
आयतम् आयम् pos=va,g=n,c=1,n=s,f=part
योजनम् योजन pos=n,g=n,c=2,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
भवनम् भवन pos=n,g=n,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
बहु बहु pos=a,comp=y
प्रासाद प्रासाद pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=1,n=s