Original

मणिसोपानविकृतां हेमजालविराजिताम् ।स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम् ॥ १९ ॥

Segmented

मणि-सोपान-विकृताम् हेम-जाल-विराजिताम् स्फाटिकैः आवृत-तलाम् दन्त-अन्तरि-रूपिकाम्

Analysis

Word Lemma Parse
मणि मणि pos=n,comp=y
सोपान सोपान pos=n,comp=y
विकृताम् विकृ pos=va,g=f,c=2,n=s,f=part
हेम हेमन् pos=n,comp=y
जाल जाल pos=n,comp=y
विराजिताम् विराज् pos=va,g=f,c=2,n=s,f=part
स्फाटिकैः स्फाटिक pos=n,g=n,c=3,n=p
आवृत आवृ pos=va,comp=y,f=part
तलाम् तल pos=n,g=f,c=2,n=s
दन्त दन्त pos=n,comp=y
अन्तरि अन्तरि pos=va,comp=y,f=part
रूपिकाम् रूपिक pos=n,g=f,c=2,n=s