Original

स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम् ।इत एहीत्युवाचेव तत्र यत्र स रावणः ॥ १७ ॥

Segmented

स गन्धः तम् महासत्त्वम् बन्धुः बन्धुम् इव उत्तमम् इत एहि इति उवाच इव तत्र यत्र स रावणः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
महासत्त्वम् महासत्त्व pos=a,g=m,c=2,n=s
बन्धुः बन्धु pos=n,g=m,c=1,n=s
बन्धुम् बन्धु pos=n,g=m,c=2,n=s
इव इव pos=i
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
इत इतस् pos=i
एहि pos=v,p=2,n=s,l=lot
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
इव इव pos=i
तत्र तत्र pos=i
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s