Original

तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसंभवम् ।दिव्यं संमूर्छितं जिघ्रन्रूपवन्तमिवानिलम् ॥ १६ ॥

Segmented

तत्रस्थः स तदा गन्धम् पान-भक्ष्य-अन्न-संभवम् दिव्यम् संमूर्छितम् जिघ्रन् रूपवन्तम् इव अनिलम्

Analysis

Word Lemma Parse
तत्रस्थः तत्रस्थ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
गन्धम् गन्ध pos=n,g=m,c=2,n=s
पान पान pos=n,comp=y
भक्ष्य भक्ष्य pos=n,comp=y
अन्न अन्न pos=n,comp=y
संभवम् सम्भव pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
संमूर्छितम् सम्मूर्छ् pos=va,g=m,c=2,n=s,f=part
जिघ्रन् घ्रा pos=va,g=m,c=1,n=s,f=part
रूपवन्तम् रूपवत् pos=a,g=m,c=2,n=s
इव इव pos=i
अनिलम् अनिल pos=n,g=m,c=2,n=s