Original

मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम् ।कूटागारैः शुभाकारैः सर्वतः समलंकृतम् ॥ १३ ॥

Segmented

मेरु-मन्दर-संकाशैः उल्लिखद्भिः इव अम्बरम् कूटागारैः शुभ-आकारैः सर्वतः समलंकृतम्

Analysis

Word Lemma Parse
मेरु मेरु pos=n,comp=y
मन्दर मन्दर pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
उल्लिखद्भिः उल्लिख् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
अम्बरम् अम्बर pos=n,g=n,c=2,n=s
कूटागारैः कूटागार pos=n,g=m,c=3,n=p
शुभ शुभ pos=a,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
सर्वतः सर्वतस् pos=i
समलंकृतम् समलंकृ pos=va,g=n,c=1,n=s,f=part