Original

ईहा मृगसमायुक्तैः कार्यस्वरहिरण्मयैः ।सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया ॥ १२ ॥

Segmented

सुकृतैः आचितम् स्तम्भैः प्रदीप्तम् इव च श्रिया

Analysis

Word Lemma Parse
सुकृतैः सुकृत pos=a,g=m,c=3,n=p
आचितम् आचि pos=va,g=n,c=2,n=s,f=part
स्तम्भैः स्तम्भ pos=n,g=m,c=3,n=p
प्रदीप्तम् प्रदीप् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
pos=i
श्रिया श्री pos=n,g=f,c=3,n=s