Original

परेण तपसा लेभे यत्कुबेरः पितामहात् ।कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः ॥ ११ ॥

Segmented

परेण तपसा लेभे यत् कुबेरः पितामहात् कुबेरम् ओजसा जित्वा लेभे तद् राक्षसेश्वरः

Analysis

Word Lemma Parse
परेण पर pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
कुबेरः कुबेर pos=n,g=m,c=1,n=s
पितामहात् पितामह pos=n,g=m,c=5,n=s
कुबेरम् कुबेर pos=n,g=m,c=2,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
जित्वा जि pos=vi
लेभे लभ् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s