Original

त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।शक्तिः स्याद्वैनतेयस्य वायोर्वा तव वानघ ॥ ९ ॥

Segmented

त्रयाणाम् एव भूतानाम् सागरस्य अस्य लङ्घने शक्तिः स्याद् वैनतेयस्य वायोः वा तव वा अनघ

Analysis

Word Lemma Parse
त्रयाणाम् त्रि pos=n,g=n,c=6,n=p
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
सागरस्य सागर pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
लङ्घने लङ्घन pos=n,g=n,c=7,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वैनतेयस्य वैनतेय pos=n,g=m,c=6,n=s
वायोः वायु pos=n,g=m,c=6,n=s
वा वा pos=i
तव त्वद् pos=n,g=,c=6,n=s
वा वा pos=i
अनघ अनघ pos=a,g=m,c=8,n=s