Original

तवादर्शनजः शोको भूयो मां परितापयेत् ।दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् ॥ ६ ॥

Segmented

ते अदर्शन-जः शोको भूयो माम् परितापयेत् दुःखाद् दुःख-पराभूताम् दुर्गताम् दुःख-भागिनीम्

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अदर्शन अदर्शन pos=n,comp=y
जः pos=a,g=m,c=1,n=s
शोको शोक pos=n,g=m,c=1,n=s
भूयो भूयस् pos=i
माम् मद् pos=n,g=,c=2,n=s
परितापयेत् परितापय् pos=v,p=3,n=s,l=vidhilin
दुःखाद् दुःख pos=n,g=n,c=5,n=s
दुःख दुःख pos=n,comp=y
पराभूताम् पराभू pos=va,g=f,c=2,n=s,f=part
दुर्गताम् दुर्गत pos=a,g=f,c=2,n=s
दुःख दुःख pos=n,comp=y
भागिनीम् भागिन् pos=a,g=f,c=2,n=s