Original

मम चाप्यल्पभाग्यायाः साम्निध्यात्तव वानर ।अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् ॥ ४ ॥

Segmented

मम च अपि अल्पभाग्यायाः सांनिध्यात् तव वानर अस्य शोक-विपाकस्य मुहूर्तम् स्याद् विमोक्षणम्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
pos=i
अपि अपि pos=i
अल्पभाग्यायाः अल्पभाग्य pos=a,g=f,c=6,n=s
सांनिध्यात् सांनिध्य pos=n,g=n,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
वानर वानर pos=n,g=m,c=8,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
शोक शोक pos=n,comp=y
विपाकस्य विपाक pos=n,g=m,c=6,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विमोक्षणम् विमोक्षण pos=n,g=n,c=1,n=s