Original

यदि वा मन्यसे वीर वसैकाहमरिंदम ।कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥ ३ ॥

Segmented

यदि वा मन्यसे वीर वस एकाहम् अरिंदम कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
वीर वीर pos=n,g=m,c=8,n=s
वस वस् pos=v,p=2,n=s,l=lot
एकाहम् एकाह pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
कस्मिंश्चित् कश्चित् pos=n,g=m,c=7,n=s
संवृते संवृ pos=va,g=m,c=7,n=s,f=part
देशे देश pos=n,g=m,c=7,n=s
विश्रान्तः विश्रम् pos=va,g=m,c=1,n=s,f=part
श्वो श्वस् pos=i
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt