Original

ततो मया वाग्भिरदीनभाषिणी शिवाभिरिष्टाभिरभिप्रसादिता ।जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तथाभिपीडिता ॥ २९ ॥

Segmented

ततो मया वाग्भिः अदीन-भाषिणी शिवाभिः इष्टाभिः अभिप्रसादिता जगाम शान्तिम् मम मैथिल-आत्मजा ते अपि शोकेन तथा अभिपीडिता

Analysis

Word Lemma Parse
ततो ततस् pos=i
मया मद् pos=n,g=,c=3,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
अदीन अदीन pos=a,comp=y
भाषिणी भाषिन् pos=a,g=f,c=1,n=s
शिवाभिः शिव pos=a,g=f,c=3,n=p
इष्टाभिः इष् pos=va,g=f,c=3,n=p,f=part
अभिप्रसादिता अभिप्रसादय् pos=va,g=f,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
मैथिल मैथिल pos=n,comp=y
आत्मजा आत्मज pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
तथा तथा pos=i
अभिपीडिता अभिपीडय् pos=va,g=f,c=1,n=s,f=part