Original

निवृत्तवनवासं च त्वया सार्धमरिंदमम् ।अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ २८ ॥

Segmented

निवृत्त-वन-वासम् च त्वया सार्धम् अरिंदमम् अभिषिक्तम् अयोध्यायाम् क्षिप्रम् द्रक्ष्यसि राघवम्

Analysis

Word Lemma Parse
निवृत्त निवृत् pos=va,comp=y,f=part
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
अभिषिक्तम् अभिषिच् pos=va,g=m,c=2,n=s,f=part
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
क्षिप्रम् क्षिप्रम् pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
राघवम् राघव pos=n,g=m,c=2,n=s