Original

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ २२ ॥

Segmented

अहम् तावद् इह प्राप्तः किम् पुनस् ते महा-बलाः न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हि इतरे जनाः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तावद् तावत् pos=a,g=m,c=1,n=s
इह इह pos=i
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
पुनस् पुनर् pos=i
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
pos=i
हि हि pos=i
प्रकृष्टाः प्रकृष्ट pos=a,g=m,c=1,n=p
प्रेष्यन्ते प्रेष् pos=v,p=3,n=p,l=lat
प्रेष्यन्ते प्रेष् pos=v,p=3,n=p,l=lat
हि हि pos=i
इतरे इतर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p