Original

मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ ॥ २१ ॥

Segmented

मद्-विशिष्टाः च तुल्याः च सन्ति तत्र वनौकसः मत्तः प्रत्यवरः कश्चिन् न अस्ति सुग्रीव-संनिधौ

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
विशिष्टाः विशिष् pos=va,g=m,c=1,n=p,f=part
pos=i
तुल्याः तुल्य pos=a,g=m,c=1,n=p
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
वनौकसः वनौकस् pos=n,g=m,c=1,n=p
मत्तः मद् pos=n,g=m,c=5,n=s
प्रत्यवरः प्रत्यवर pos=a,g=m,c=1,n=s
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सुग्रीव सुग्रीव pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s