Original

एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया ।यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे ॥ २ ॥

Segmented

एवम् बहुविधम् वाच्यो रामो दाशरथिः त्वया यथा माम् आप्नुयात् शीघ्रम् हत्वा रावणम् आहवे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
रामो राम pos=n,g=m,c=1,n=s
दाशरथिः दाशरथि pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
यथा यथा pos=i
माम् मद् pos=n,g=,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
हत्वा हन् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s