Original

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।भवत्याहवशूरस्य तथा त्वमुपपादय ॥ १५ ॥

Segmented

तद् यथा तस्य विक्रान्तम् अनुरूपम् महात्मनः भवत्य् आहव-शूरस्य तथा त्वम् उपपादय

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
विक्रान्तम् विक्रान्त pos=n,g=n,c=1,n=s
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
भवत्य् भू pos=v,p=3,n=s,l=lat
आहव आहव pos=n,comp=y
शूरस्य शूर pos=n,g=m,c=6,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
उपपादय उपपादय् pos=v,p=2,n=s,l=lot