Original

बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः ।मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ १४ ॥

Segmented

बलैस् तु संकुलाम् कृत्वा लङ्काम् पर-बल-अर्दनः माम् नयेद् यदि काकुत्स्थस् तत् तस्य सदृशम् भवेत्

Analysis

Word Lemma Parse
बलैस् बल pos=n,g=n,c=3,n=p
तु तु pos=i
संकुलाम् संकुल pos=a,g=f,c=2,n=s
कृत्वा कृ pos=vi
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
पर पर pos=n,comp=y
बल बल pos=n,comp=y
अर्दनः अर्दन pos=a,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
नयेद् नी pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
काकुत्स्थस् काकुत्स्थ pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin