Original

यथाहं तस्य वीरस्य वनादुपधिना हृता ।रक्षसा तद्भयादेव तथा नार्हति राघवः ॥ १३ ॥

Segmented

यथा अहम् तस्य वीरस्य वनाद् उपधिना हृता रक्षसा तद्-भयात् एव तथा न अर्हति राघवः

Analysis

Word Lemma Parse
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
वनाद् वन pos=n,g=n,c=5,n=s
उपधिना उपधि pos=n,g=m,c=3,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
तद् तद् pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
एव एव pos=i
तथा तथा pos=i
pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
राघवः राघव pos=n,g=m,c=1,n=s