Original

बलैः समग्रैर्यदि मां हत्वा रावणमाहवे ।विजयी स्वां पुरीं रामो नयेत्तत्स्याद्यशस्करम् ॥ १२ ॥

Segmented

बलैः समग्रैः यदि माम् हत्वा रावणम् आहवे विजयी स्वाम् पुरीम् रामो नयेत् तत् स्याद् यशस्करम्

Analysis

Word Lemma Parse
बलैः बल pos=n,g=n,c=3,n=p
समग्रैः समग्र pos=a,g=n,c=3,n=p
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
हत्वा हन् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
विजयी विजयिन् pos=a,g=m,c=1,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
नयेत् नी pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यशस्करम् यशस्कर pos=a,g=n,c=1,n=s