Original

नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् ।कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥ ८ ॥

Segmented

नख-अग्रैः केन ते भीरु दारितम् तु स्तनान्तरम् कः क्रीडति स रोषेण पञ्च-वक्त्रेन भोगिना

Analysis

Word Lemma Parse
नख नख pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
केन pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
दारितम् दारय् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
स्तनान्तरम् स्तनान्तर pos=n,g=n,c=1,n=s
कः pos=n,g=m,c=1,n=s
क्रीडति क्रीड् pos=v,p=3,n=s,l=lat
pos=i
रोषेण रोष pos=n,g=m,c=3,n=s
पञ्च पञ्चन् pos=n,comp=y
वक्त्रेन वक्त्र pos=n,g=m,c=3,n=s
भोगिना भोगिन् pos=n,g=m,c=3,n=s