Original

तां तु दृष्ट्वा महाबाहो रादितां च स्तनान्तरे ।आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः ॥ ७ ॥

Segmented

ताम् तु दृष्ट्वा महा-बाहो रादिताम् च आशीविष इव क्रुद्धो निःश्वसन्न् अभ्यभाषथाः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
रादिताम् pos=i
स्तनान्तर pos=n,g=n,c=7,n=s
आशीविष आशीविष pos=n,g=m,c=1,n=s
इव इव pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
निःश्वसन्न् निःश्वस् pos=va,g=m,c=1,n=s,f=part
अभ्यभाषथाः अभिभाष् pos=v,p=2,n=s,l=lan