Original

वायसेन च तेनैव सततं बाध्यमानया ।बोधितः किल देव्यास्त्वं सुखसुप्तः परंतप ॥ ६ ॥

Segmented

वायसेन च तेन एव सततम् बाध्यमानया बोधितः किल देव्याः त्वम् सुख-सुप्तः परंतप

Analysis

Word Lemma Parse
वायसेन वायस pos=n,g=m,c=3,n=s
pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
सततम् सततम् pos=i
बाध्यमानया बाध् pos=va,g=f,c=3,n=s,f=part
बोधितः बोधि pos=n,g=m,c=5,n=s
किल किल pos=i
देव्याः देवी pos=n,g=f,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सुख सुख pos=a,comp=y
सुप्तः स्वप् pos=va,g=m,c=1,n=s,f=part
परंतप परंतप pos=a,g=m,c=8,n=s