Original

ततः पुनरुपागम्य विरराद भृशं किल ।ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ॥ ५ ॥

Segmented

ततः पुनः उपागम्य विरराद भृशम् किल ततस् त्वम् बोधितः तस्याः शोणितेन समुक्षितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुनः पुनर् pos=i
उपागम्य उपागम् pos=vi
विरराद विरद् pos=v,p=3,n=s,l=lit
भृशम् भृशम् pos=i
किल किल pos=i
ततस् ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
बोधितः बोधय् pos=va,g=m,c=1,n=s,f=part
तस्याः तद् pos=n,g=f,c=6,n=s
शोणितेन शोणित pos=n,g=n,c=3,n=s
समुक्षितः समुक्ष् pos=va,g=m,c=1,n=s,f=part