Original

एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम् ।एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् ॥ ३६ ॥

Segmented

एतत् ते आर्या नृप-राज-सिंह सीता वचः प्राह विषाद-पूर्वम् एतत् च बुद्ध्वा गदितम् मया त्वम् श्रद्धत्स्व सीताम् कुशलाम् समग्राम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
आर्या आर्य pos=a,g=f,c=1,n=s
नृप नृप pos=n,comp=y
राज राजन् pos=n,comp=y
सिंह सिंह pos=n,g=m,c=8,n=s
सीता सीता pos=n,g=f,c=1,n=s
वचः वचस् pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
विषाद विषाद pos=n,comp=y
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
बुद्ध्वा बुध् pos=vi
गदितम् गदित pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
श्रद्धत्स्व श्रद्धा pos=v,p=2,n=s,l=lot
सीताम् सीता pos=n,g=f,c=2,n=s
कुशलाम् कुशल pos=a,g=f,c=2,n=s
समग्राम् समग्र pos=a,g=f,c=2,n=s