Original

हनुमन्सिंहसंकाशौ तावुभौ रामलक्ष्मणौ ।सुग्रीवं च सहामात्यं सर्वान्ब्रूया अनामयम् ॥ ३३ ॥

Segmented

हनुमन् सिंह-संकाशौ तौ उभौ राम-लक्ष्मणौ सुग्रीवम् च सहामात्यम् सर्वान् ब्रूया अनामयम्

Analysis

Word Lemma Parse
हनुमन् हनुमन्त् pos=n,g=m,c=8,n=s
सिंह सिंह pos=n,comp=y
संकाशौ संकाश pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
pos=i
सहामात्यम् सहामात्य pos=a,g=m,c=2,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
ब्रूया ब्रू pos=v,p=2,n=s,l=vidhilin
अनामयम् अनामय pos=n,g=n,c=2,n=s