Original

प्रतिगृह्य मणिं दिव्यं तव हेतो रघूत्तम ।शिरसा संप्रणम्यैनामहमागमने त्वरे ॥ ३१ ॥

Segmented

प्रतिगृह्य मणिम् दिव्यम् तव हेतो रघूत्तम शिरसा सम्प्रणम्य एनाम् अहम् आगमने त्वरे

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
मणिम् मणि pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
हेतो हेतु pos=n,g=m,c=6,n=s
रघूत्तम रघूत्तम pos=n,g=m,c=8,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
सम्प्रणम्य सम्प्रणम् pos=vi
एनाम् एनद् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
आगमने आगमन pos=n,g=n,c=7,n=s
त्वरे त्वर् pos=v,p=1,n=s,l=lat