Original

साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् ।मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल ॥ ३० ॥

Segmented

सा अभिवीक्ष्य दिशः सर्वा वेणी-उद्ग्रथनम् उत्तमम् मुक्त्वा वस्त्राद् ददौ मह्यम् मणिम् एतम् महा-बल

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अभिवीक्ष्य अभिवीक्ष् pos=vi
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
वेणी वेणी pos=n,comp=y
उद्ग्रथनम् उद्ग्रथन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
मुक्त्वा मुच् pos=vi
वस्त्राद् वस्त्र pos=n,g=n,c=5,n=s
ददौ दा pos=v,p=1,n=s,l=lit
मह्यम् मद् pos=n,g=,c=4,n=s
मणिम् मणि pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s