Original

सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता ।वायसः सहसोत्पत्य विरराद स्तनान्तरे ॥ ३ ॥

Segmented

सुख-सुप्ता त्वया सार्धम् जानकी पूर्वम् उत्थिता वायसः सहसा उत्पत्य विरराद स्तनान्तरे

Analysis

Word Lemma Parse
सुख सुख pos=a,comp=y
सुप्ता स्वप् pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
जानकी जानकी pos=n,g=f,c=1,n=s
पूर्वम् पूर्वम् pos=i
उत्थिता उत्था pos=va,g=f,c=1,n=s,f=part
वायसः वायस pos=n,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
उत्पत्य उत्पत् pos=vi
विरराद विरद् pos=v,p=3,n=s,l=lit
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s