Original

यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।प्रीतिसंजननं तस्य प्रदातुं तत्त्वमर्हसि ॥ २९ ॥

Segmented

यत् तु रामो विजानीयाद् अभिज्ञानम् अनिन्दिते प्रीति-संजननम् तस्य प्रदातुम् तत् त्वम् अर्हसि

Analysis

Word Lemma Parse
यत् यत् pos=i
तु तु pos=i
रामो राम pos=n,g=m,c=1,n=s
विजानीयाद् विज्ञा pos=v,p=3,n=s,l=vidhilin
अभिज्ञानम् अभिज्ञान pos=n,g=n,c=2,n=s
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s
प्रीति प्रीति pos=n,comp=y
संजननम् संजनन pos=a,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रदातुम् प्रदा pos=vi
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat