Original

हत्वा च समरे रौद्रं रावणं सह बान्धवम् ।राघवस्त्वां महाबाहुः स्वां पुरीं नयते ध्रुवम् ॥ २८ ॥

Segmented

हत्वा च समरे रौद्रम् रावणम् सहबान्धवम् राघवः त्वा महा-बाहुः स्वाम् पुरीम् नयते ध्रुवम्

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
pos=i
समरे समर pos=n,g=n,c=7,n=s
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
सहबान्धवम् सहबान्धव pos=a,g=m,c=2,n=s
राघवः राघव pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
नयते नी pos=v,p=3,n=s,l=lat
ध्रुवम् ध्रुवम् pos=i