Original

तावुभौ नरशार्दूलौ राजपुत्रावरिंदमौ ।त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ॥ २७ ॥

Segmented

तौ उभौ नर-शार्दूलौ राज-पुत्रौ अरिंदमौ त्वद्-दर्शन-कृत-उत्साहौ लङ्काम् भस्मीकरिष्यतः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
शार्दूलौ शार्दूल pos=n,g=m,c=1,n=d
राज राजन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d
त्वद् त्वद् pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उत्साहौ उत्साह pos=n,g=m,c=1,n=d
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
भस्मीकरिष्यतः भस्मीकृ pos=v,p=3,n=d,l=lrt