Original

कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ।इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ॥ २६ ॥

Segmented

कथंचिद् भवती दृष्टा न कालः परिशोचितुम् इमम् मुहूर्तम् दुःखानाम् अन्तम् द्रक्ष्यसि भामिनि

Analysis

Word Lemma Parse
कथंचिद् कथंचिद् pos=i
भवती भवत् pos=a,g=f,c=1,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
pos=i
कालः काल pos=n,g=m,c=1,n=s
परिशोचितुम् परिशुच् pos=vi
इमम् इदम् pos=n,g=m,c=2,n=s
मुहूर्तम् मुहूर्त pos=n,g=m,c=2,n=s
दुःखानाम् दुःख pos=n,g=n,c=6,n=p
अन्तम् अन्त pos=n,g=m,c=2,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
भामिनि भामिनी pos=n,g=f,c=8,n=s