Original

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।रामे दुःखाभिभूते च लक्ष्मणः परितप्यते ॥ २५ ॥

Segmented

त्वद्-शोक-विमुखः रामो देवि सत्येन ते शपे रामे दुःख-अभिभूते च लक्ष्मणः परितप्यते

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
शोक शोक pos=n,comp=y
विमुखः विमुख pos=a,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
शपे शप् pos=v,p=1,n=s,l=lat
रामे राम pos=n,g=m,c=7,n=s
दुःख दुःख pos=n,comp=y
अभिभूते अभिभू pos=va,g=m,c=7,n=s,f=part
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
परितप्यते परितप् pos=v,p=3,n=s,l=lat