Original

शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ॥ २२ ॥

Segmented

शक्तौ तौ पुरुष-व्याघ्रौ वायु-अग्नि-सम-तेजसौ सुराणाम् अपि दुर्धर्षौ किम् अर्थम् माम् उपेक्षतः

Analysis

Word Lemma Parse
शक्तौ शक् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
वायु वायु pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
तेजसौ तेजस् pos=n,g=m,c=1,n=d
सुराणाम् सुर pos=n,g=m,c=6,n=p
अपि अपि pos=i
दुर्धर्षौ दुर्धर्ष pos=a,g=m,c=1,n=d
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
उपेक्षतः उपेक्ष् pos=v,p=3,n=d,l=lat